A 432-24 Sūryasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/24
Title: Sūryasiddhānta
Dimensions: 24.6 x 10.4 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:


Reel No. A 432-24 Inventory No. 73055

Title Sūryasiddhānta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 37

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1167

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||     ||

acityāvyaktarūpāya nirguṇāyaguṇātmane |

samastajagadādhāramūrttaye brha(2)ṇe namaḥ || 1 ||

alpāvaśiṣṭe tu krte mayo nāma mahāsuraḥ |

rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamaṃ || 2 ||

(3) vedāṃgam aghryam akhilaṃ jotiṣāṃ gatikāraṇaṃ ||

ārādhayan vivasvaṃtaṃ, tapas tepe suduścaram || 3 ||

toṣita(4)s tapasā tena, prītas tasmai varārthine

grahāṇāṃ caritaṃ prādān mayāya savitā svayaṃ || 4 ||

śrīsūrya uvāca ||

vi(5)ditas te mayā bhāvas tapasā toṣito hyaṃ |

dadyāṃ kālāsrayaṃ jñānaṃ jyotiṣāṃ caritaṃ mahat || 5 || (fol. 1v1–5)

End

mayo pi divyaṃ tajjñānaṃ , jñātvā sākṣādvivasvataḥ ||

kṛtakṛtyam ivātmānaṃ, mene nirddhū(5)takalmaṣam || 25 ||

jñātvā te ṛṣayaś cātha, sūryāl labdhavaraṃ mayam |

parivavrur upetyātho, jñānaṃ papracchur āda(6)rāt || 26 ||

sa tebhyaḥ pradadau prīto, grahāṇāṃ caritaṃ mahat |

atyadbhutatamaṃ loke, rahasyaṃ brahmasammitam || 27 (7) ||     || (fol. 37r4–7)

Colophon

iti śrīsūryāṃśapuruṣamayasaṃvāde sūryasiddhānte, mānādhyāyaś caturddaśaḥ  || samāptaḥ sūryasiddhāntaḥ || (fol. 16v17)

Microfilm Details

Reel No. A 432/24

Date of Filming 10-10-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 31-10-2006

Bibliography