A 432-24 Sūryasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 432/24
Title: Sūryasiddhānta
Dimensions: 24.6 x 10.4 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:
Reel No. A 432-24 Inventory No. 73055
Title Sūryasiddhānta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 25.0 x 10.5 cm
Folios 37
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1167
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
acityāvyaktarūpāya nirguṇāyaguṇātmane |
samastajagadādhāramūrttaye brha(2)ṇe namaḥ || 1 ||
alpāvaśiṣṭe tu krte mayo nāma mahāsuraḥ |
rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamaṃ || 2 ||
(3) vedāṃgam aghryam akhilaṃ jotiṣāṃ gatikāraṇaṃ ||
ārādhayan vivasvaṃtaṃ, tapas tepe suduścaram || 3 ||
toṣita(4)s tapasā tena, prītas tasmai varārthine
grahāṇāṃ caritaṃ prādān mayāya savitā svayaṃ || 4 ||
śrīsūrya uvāca ||
vi(5)ditas te mayā bhāvas tapasā toṣito hyaṃ |
dadyāṃ kālāsrayaṃ jñānaṃ jyotiṣāṃ caritaṃ mahat || 5 || (fol. 1v1–5)
End
mayo pi divyaṃ tajjñānaṃ , jñātvā sākṣādvivasvataḥ ||
kṛtakṛtyam ivātmānaṃ, mene nirddhū(5)takalmaṣam || 25 ||
jñātvā te ṛṣayaś cātha, sūryāl labdhavaraṃ mayam |
parivavrur upetyātho, jñānaṃ papracchur āda(6)rāt || 26 ||
sa tebhyaḥ pradadau prīto, grahāṇāṃ caritaṃ mahat |
atyadbhutatamaṃ loke, rahasyaṃ brahmasammitam || 27 (7) || || (fol. 37r4–7)
Colophon
iti śrīsūryāṃśapuruṣamayasaṃvāde sūryasiddhānte, mānādhyāyaś caturddaśaḥ || samāptaḥ sūryasiddhāntaḥ || (fol. 16v17)
Microfilm Details
Reel No. A 432/24
Date of Filming 10-10-1972
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 31-10-2006
Bibliography